Original

सोऽपश्यदरजां दीनां रजसा समभिप्लुताम् ।ज्योत्स्नामिवारुणग्रस्तां प्रत्यूषे न विराजतीम् ॥ २ ॥

Segmented

सो ऽपश्यद् अरजाम् दीनाम् रजसा समभिप्लुताम् ज्योत्स्नाम् इव अरुण-ग्रसिताम् प्रत्यूषे न विराजतीम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽपश्यद् पश् pos=v,p=3,n=s,l=lan
अरजाम् अरजा pos=n,g=f,c=2,n=s
दीनाम् दीन pos=a,g=f,c=2,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
समभिप्लुताम् समभिप्लु pos=va,g=f,c=2,n=s,f=part
ज्योत्स्नाम् ज्योत्स्ना pos=n,g=f,c=2,n=s
इव इव pos=i
अरुण अरुण pos=n,comp=y
ग्रसिताम् ग्रस् pos=va,g=f,c=2,n=s,f=part
प्रत्यूषे प्रत्यूष pos=n,g=n,c=7,n=s
pos=i
विराजतीम् विराज् pos=va,g=f,c=2,n=s,f=part