Original

ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते ।तपस्विनः स्थिता यत्र जनस्थानमथोऽभवत् ॥ १८ ॥

Segmented

ततः प्रभृति काकुत्स्थ दण्डक-अरण्यम् उच्यते तपस्विनः स्थिता यत्र जनस्थानम् अथो ऽभवत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रभृति प्रभृति pos=i
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
दण्डक दण्डक pos=n,comp=y
अरण्यम् अरण्य pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
यत्र यत्र pos=i
जनस्थानम् जनस्थान pos=n,g=n,c=1,n=s
अथो अथो pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan