Original

तस्यासौ दण्डविषयो विन्ध्यशैवलसानुषु ।शप्तो ब्रह्मर्षिणा तेन पुरा वैधर्मके कृते ॥ १७ ॥

Segmented

तस्य असौ दण्ड-विषयः विन्ध्य-शैवल-सानुषु शप्तो ब्रह्मर्षिणा तेन पुरा वैधर्मके कृते

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
असौ अदस् pos=n,g=m,c=1,n=s
दण्ड दण्ड pos=n,comp=y
विषयः विषय pos=n,g=m,c=1,n=s
विन्ध्य विन्ध्य pos=n,comp=y
शैवल शैवल pos=n,comp=y
सानुषु सानु pos=n,g=m,c=7,n=p
शप्तो शप् pos=va,g=m,c=1,n=s,f=part
ब्रह्मर्षिणा ब्रह्मर्षि pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
पुरा पुरा pos=i
वैधर्मके वैधर्मक pos=a,g=n,c=7,n=s
कृते कृत pos=n,g=n,c=7,n=s