Original

इत्युक्त्वा भार्गवो वासमन्यत्र समुपाक्रमत् ।सप्ताहाद्भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना ॥ १६ ॥

Segmented

इति उक्त्वा भार्गवो वासम् अन्यत्र समुपाक्रमत् सप्त-अहात् भस्मसात् भूतम् यथा उक्तम् ब्रह्म-वादिना

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
भार्गवो भार्गव pos=n,g=m,c=1,n=s
वासम् वास pos=n,g=m,c=2,n=s
अन्यत्र अन्यत्र pos=i
समुपाक्रमत् समुपक्रम् pos=v,p=3,n=s,l=lun
सप्त सप्तन् pos=n,comp=y
अहात् अह pos=n,g=m,c=5,n=s
भस्मसात् भस्मसात् pos=i
भूतम् भू pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिना वादिन् pos=a,g=m,c=3,n=s