Original

त्वत्समीपे तु ये सत्त्वा वासमेष्यन्ति तां निशाम् ।अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा ॥ १५ ॥

Segmented

त्वद्-समीपे तु ये सत्त्वा वासम् एष्यन्ति ताम् निशाम् अवध्याः पांसु-वर्षेण ते भविष्यन्ति नित्यदा

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
समीपे समीप pos=n,g=n,c=7,n=s
तु तु pos=i
ये यद् pos=n,g=m,c=1,n=p
सत्त्वा सत्त्व pos=n,g=m,c=1,n=p
वासम् वास pos=n,g=m,c=2,n=s
एष्यन्ति pos=v,p=3,n=p,l=lrt
ताम् तद् pos=n,g=f,c=2,n=s
निशाम् निशा pos=n,g=f,c=2,n=s
अवध्याः अवध्य pos=a,g=m,c=1,n=p
पांसु पांसु pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
नित्यदा नित्यदा pos=i