Original

इदं योजनपर्यन्तं सरः सुरुचिरप्रभम् ।अरजे विज्वरा भुङ्क्ष्व कालश्चात्र प्रतीक्ष्यताम् ॥ १४ ॥

Segmented

इदम् योजन-पर्यन्तम् सरः सु रुचिर-प्रभम् अरजे विज्वरा भुङ्क्ष्व कालः च अत्र प्रतीक्ष्यताम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
योजन योजन pos=n,comp=y
पर्यन्तम् पर्यन्त pos=n,g=n,c=2,n=s
सरः सरस् pos=n,g=n,c=2,n=s
सु सु pos=i
रुचिर रुचिर pos=a,comp=y
प्रभम् प्रभा pos=n,g=n,c=2,n=s
अरजे अरजा pos=n,g=f,c=8,n=s
विज्वरा विज्वर pos=a,g=f,c=1,n=s
भुङ्क्ष्व भुज् pos=v,p=2,n=s,l=lot
कालः काल pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
प्रतीक्ष्यताम् प्रतीक्ष् pos=v,p=3,n=s,l=lot