Original

श्रुत्वा तूशसनो वाक्यं स आश्रमावसथो जनः ।निष्क्रान्तो विषयात्तस्य स्थानं चक्रेऽथ बाह्यतः ॥ १२ ॥

Segmented

निष्क्रान्तो विषयात् तस्य स्थानम् चक्रे ऽथ बाह्यतः

Analysis

Word Lemma Parse
निष्क्रान्तो निष्क्रम् pos=va,g=m,c=1,n=s,f=part
विषयात् विषय pos=n,g=m,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
ऽथ अथ pos=i
बाह्यतः बाह्यतस् pos=i