Original

इत्युक्त्वा क्रोधसंतपस्तमाश्रमनिवासिनम् ।जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत् ॥ ११ ॥

Segmented

जनम् जनपद-अन्तेषु स्थीयताम् इति च अब्रवीत्

Analysis

Word Lemma Parse
जनम् जन pos=n,g=m,c=2,n=s
जनपद जनपद pos=n,comp=y
अन्तेषु अन्त pos=n,g=m,c=7,n=p
स्थीयताम् स्था pos=v,p=3,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan