Original

स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः ।स्वमाश्रमं शिष्य वृतः क्षुधार्तः संन्यवर्तत ॥ १ ॥

Segmented

स मुहूर्ताद् उपश्रुत्य देवर्षिः अमित-प्रभः स्वम् आश्रमम् शिष्य-वृतः क्षुधा-आर्तः संन्यवर्तत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
उपश्रुत्य उपश्रु pos=vi
देवर्षिः देवर्षि pos=n,g=m,c=1,n=s
अमित अमित pos=a,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
शिष्य शिष्य pos=n,comp=y
वृतः वृ pos=va,g=m,c=1,n=s,f=part
क्षुधा क्षुधा pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
संन्यवर्तत संनिवृत् pos=v,p=3,n=s,l=lan