Original

गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः ।व्यसनं सुमहत्क्रुद्धः स ते दद्यान्महातपाः ॥ ९ ॥

Segmented

गुरुः पिता मे राज-इन्द्र त्वम् च शिष्यो महात्मनः व्यसनम् सु महत् क्रुद्धः स ते दद्यात् महा-तपाः

Analysis

Word Lemma Parse
गुरुः गुरु pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
शिष्यो शिष्य pos=n,g=m,c=1,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s