Original

भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः ।अरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ॥ ८ ॥

Segmented

भार्गवस्य सुताम् विद्धि देवस्य अक्लिष्ट-कर्मणः अरजाम् नाम राज-इन्द्र ज्येष्ठाम् आश्रम-वासिन्

Analysis

Word Lemma Parse
भार्गवस्य भार्गव pos=n,g=m,c=6,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
देवस्य देव pos=n,g=m,c=6,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
अरजाम् अरजा pos=n,g=f,c=2,n=s
नाम नाम pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
ज्येष्ठाम् ज्येष्ठ pos=a,g=f,c=2,n=s
आश्रम आश्रम pos=n,comp=y
वासिन् वासिन् pos=a,g=f,c=2,n=s