Original

तस्य त्वेवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः ।भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम् ॥ ७ ॥

Segmented

तस्य तु एवम् ब्रुवाणस्य मोह-उन्मत्तस्य कामिनः भार्गवी प्रत्युवाच इदम् वचः स अनुनयम् नृपम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तु तु pos=i
एवम् एवम् pos=i
ब्रुवाणस्य ब्रू pos=va,g=m,c=6,n=s,f=part
मोह मोह pos=n,comp=y
उन्मत्तस्य उन्मद् pos=va,g=m,c=6,n=s,f=part
कामिनः कामिन् pos=a,g=m,c=6,n=s
भार्गवी भार्गवी pos=n,g=f,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
pos=i
अनुनयम् अनुनय pos=n,g=n,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s