Original

कुतस्त्वमसि सुश्रोणि कस्य वासि सुता शुभे ।पीडितोऽहमनङ्गेन पृच्छामि त्वां सुमध्यमे ॥ ६ ॥

Segmented

कुतस् त्वम् असि सुश्रोणि कस्य वा असि सुता शुभे पीडितो ऽहम् अनङ्गेन पृच्छामि त्वाम् सुमध्यमे

Analysis

Word Lemma Parse
कुतस् कुतस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
सुश्रोणि सुश्रोणी pos=n,g=f,c=8,n=s
कस्य pos=n,g=m,c=6,n=s
वा वा pos=i
असि अस् pos=v,p=2,n=s,l=lat
सुता सुता pos=n,g=f,c=1,n=s
शुभे शुभ pos=a,g=f,c=8,n=s
पीडितो पीडय् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
अनङ्गेन अनङ्ग pos=n,g=m,c=3,n=s
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
सुमध्यमे सुमध्यमा pos=n,g=f,c=8,n=s