Original

स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः ।अभिगम्य सुसंविग्नः कन्यां वचनमब्रवीत् ॥ ५ ॥

Segmented

स दृष्ट्वा ताम् सु दुर्मेधाः अनङ्ग-शर-पीडितः अभिगम्य सु संविग्नः कन्याम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
सु सु pos=i
दुर्मेधाः दुर्मेधस् pos=a,g=m,c=1,n=s
अनङ्ग अनङ्ग pos=n,comp=y
शर शर pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part
अभिगम्य अभिगम् pos=vi
सु सु pos=i
संविग्नः संविज् pos=va,g=m,c=1,n=s,f=part
कन्याम् कन्या pos=n,g=f,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan