Original

अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम् ।रमणीयमुपाक्रामच्चैत्रे मासि मनोरमे ॥ ३ ॥

Segmented

अथ काले तु कस्मिंश्चिद् राजा भार्गवम् आश्रमम् रमणीयम् उपाक्रामत् चैत्रे मासि मनोरमे

Analysis

Word Lemma Parse
अथ अथ pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
कस्मिंश्चिद् कश्चित् pos=n,g=m,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भार्गवम् भार्गव pos=a,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
रमणीयम् रमणीय pos=a,g=m,c=2,n=s
उपाक्रामत् उपक्रम् pos=v,p=3,n=s,l=lan
चैत्रे चैत्र pos=n,g=m,c=7,n=s
मासि मास् pos=n,g=m,c=7,n=s
मनोरमे मनोरम pos=a,g=m,c=7,n=s