Original

ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् ।अकरोत्तत्र मन्दात्मा राज्यं निहतकण्टकम् ॥ २ ॥

Segmented

ततः स दण्डः काकुत्स्थ बहु-वर्ष-गण-अयुतम् अकरोत् तत्र मन्द-आत्मा राज्यम् निहत-कण्टकम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
दण्डः दण्ड pos=n,g=m,c=1,n=s
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
बहु बहु pos=a,comp=y
वर्ष वर्ष pos=n,comp=y
गण गण pos=n,comp=y
अयुतम् अयुत pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
मन्द मन्द pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
निहत निहन् pos=va,comp=y,f=part
कण्टकम् कण्टक pos=n,g=n,c=2,n=s