Original

अरजापि रुदन्ती सा आश्रमस्याविदूरतः ।प्रतीक्षते सुसंत्रस्ता पितरं देवसंनिभम् ॥ १७ ॥

Segmented

अरजा अपि रुदन्ती सा आश्रमस्य अविदूरात् प्रतीक्षते सु संत्रस्ता पितरम् देव-संनिभम्

Analysis

Word Lemma Parse
अरजा अरजा pos=n,g=f,c=1,n=s
अपि अपि pos=i
रुदन्ती रुद् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
आश्रमस्य आश्रम pos=n,g=m,c=6,n=s
अविदूरात् अविदूर pos=n,g=n,c=5,n=s
प्रतीक्षते प्रतीक्ष् pos=v,p=3,n=s,l=lat
सु सु pos=i
संत्रस्ता संत्रस् pos=va,g=f,c=1,n=s,f=part
पितरम् पितृ pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
संनिभम् संनिभ pos=a,g=m,c=2,n=s