Original

तमनर्थं महाघोरं दण्डः कृत्वा सुदारुणम् ।नगरं प्रययौ चाशु मधुमन्तमनुत्तमम् ॥ १६ ॥

Segmented

तम् अनर्थम् महा-घोरम् दण्डः कृत्वा सु दारुणम् नगरम् प्रययौ च आशु मधुमन्तम् अनुत्तमम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अनर्थम् अनर्थ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=m,c=2,n=s
दण्डः दण्ड pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
सु सु pos=i
दारुणम् दारुण pos=a,g=m,c=2,n=s
नगरम् नगर pos=n,g=n,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
pos=i
आशु आशु pos=i
मधुमन्तम् मधुमन्त pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s