Original

त्वां प्राप्य हि वधो वापि पापं वापि सुदारुणम् ।भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् ॥ १४ ॥

Segmented

त्वाम् प्राप्य हि वधो वा अपि पापम् वा अपि सु दारुणम् भक्तम् भजस्व माम् भीरु भजमानम् सु विह्वलम्

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्राप्य प्राप् pos=vi
हि हि pos=i
वधो वध pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
पापम् पाप pos=n,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s
भक्तम् भक्त pos=n,g=m,c=2,n=s
भजस्व भज् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
भीरु भीरु pos=a,g=f,c=8,n=s
भजमानम् भज् pos=va,g=m,c=2,n=s,f=part
सु सु pos=i
विह्वलम् विह्वल pos=a,g=m,c=2,n=s