Original

प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि ।त्वत्कृते हि मम प्राणा विदीर्यन्ते शुभानने ॥ १३ ॥

Segmented

प्रसादम् कुरु सुश्रोणि न कालम् क्षेप्तुम् अर्हसि त्वद्-कृते हि मम प्राणा विदीर्यन्ते शुभ-आनने

Analysis

Word Lemma Parse
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
सुश्रोणि सुश्रोणी pos=n,g=f,c=8,n=s
pos=i
कालम् काल pos=n,g=m,c=2,n=s
क्षेप्तुम् क्षिप् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
हि हि pos=i
मम मद् pos=n,g=,c=6,n=s
प्राणा प्राण pos=n,g=m,c=1,n=p
विदीर्यन्ते विदृ pos=v,p=3,n=p,l=lat
शुभ शुभ pos=a,comp=y
आनने आनन pos=n,g=f,c=8,n=s