Original

एवं ब्रुवाणामरजां दण्डः कामशरार्दितः ।प्रत्युवाच मदोन्मत्तः शिरस्याधाय सोऽञ्जलिम् ॥ १२ ॥

Segmented

एवम् ब्रुवाणाम् अरजाम् दण्डः काम-शर-अर्दितः प्रत्युवाच मद-उन्मत्तः शिरसि आधाय सो ऽञ्जलिम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवाणाम् ब्रू pos=va,g=f,c=2,n=s,f=part
अरजाम् अरजा pos=n,g=f,c=2,n=s
दण्डः दण्ड pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
शर शर pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
मद मद pos=n,comp=y
उन्मत्तः उन्मद् pos=va,g=m,c=1,n=s,f=part
शिरसि शिरस् pos=n,g=n,c=7,n=s
आधाय आधा pos=vi
सो तद् pos=n,g=m,c=1,n=s
ऽञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s