Original

अन्यथा तु फलं तुभ्यं भवेद्घोराभिसंहितम् ।क्रोधेन हि पिता मेऽसौ त्रैलोक्यमपि निर्दहेत् ॥ ११ ॥

Segmented

अन्यथा तु फलम् तुभ्यम् भवेद् घोर-अभिसंहितम् क्रोधेन हि पिता मे ऽसौ त्रैलोक्यम् अपि निर्दहेत्

Analysis

Word Lemma Parse
अन्यथा अन्यथा pos=i
तु तु pos=i
फलम् फल pos=n,g=n,c=1,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
घोर घोर pos=a,comp=y
अभिसंहितम् अभिसंधा pos=va,g=n,c=1,n=s,f=part
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
हि हि pos=i
पिता पितृ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=2,n=s
अपि अपि pos=i
निर्दहेत् निर्दह् pos=v,p=3,n=s,l=vidhilin