Original

अपराधिषु यो दण्डः पात्यते मानवेषु वै ।स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम् ॥ ९ ॥

Segmented

अपराधिषु यो दण्डः पात्यते मानवेषु वै स दण्डो विधिवत् मुक्तः स्वर्गम् नयति पार्थिवम्

Analysis

Word Lemma Parse
अपराधिषु अपराधिन् pos=a,g=m,c=7,n=p
यो यद् pos=n,g=m,c=1,n=s
दण्डः दण्ड pos=n,g=m,c=1,n=s
पात्यते पातय् pos=v,p=3,n=s,l=lat
मानवेषु मानव pos=n,g=m,c=7,n=p
वै वै pos=i
तद् pos=n,g=m,c=1,n=s
दण्डो दण्ड pos=n,g=m,c=1,n=s
विधिवत् विधिवत् pos=i
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
नयति नी pos=v,p=3,n=s,l=lat
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s