Original

प्रीतोऽस्मि परमोदारकर्ता चासि न संशयः ।दण्डेन च प्रजा रक्ष मा च दण्डमकारणे ॥ ८ ॥

Segmented

प्रीतो ऽस्मि परम-उदार-कर्ता च असि न संशयः दण्डेन च प्रजा रक्ष मा च दण्डम् अकारणे

Analysis

Word Lemma Parse
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
परम परम pos=a,comp=y
उदार उदार pos=a,comp=y
कर्ता कर्तृ pos=a,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
दण्डेन दण्ड pos=n,g=m,c=3,n=s
pos=i
प्रजा प्रजा pos=n,g=f,c=2,n=p
रक्ष रक्ष् pos=v,p=2,n=s,l=lot
मा मा pos=i
pos=i
दण्डम् दण्ड pos=n,g=m,c=2,n=s
अकारणे अकारण pos=n,g=n,c=7,n=s