Original

तं पुत्रं पूर्वके राज्ये निक्षिप्य भुवि दुर्जयम् ।पृथिव्यां राजवंशानां भव कर्तेत्युवाच ह ॥ ६ ॥

Segmented

तम् पुत्रम् पूर्वके राज्ये निक्षिप्य भुवि दुर्जयम् पृथिव्याम् राज-वंशानाम् भव कर्ता इति उवाच ह

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
पूर्वके पूर्वक pos=a,g=n,c=7,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
निक्षिप्य निक्षिप् pos=vi
भुवि भू pos=n,g=f,c=7,n=s
दुर्जयम् दुर्जय pos=a,g=m,c=2,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
राज राजन् pos=n,comp=y
वंशानाम् वंश pos=n,g=m,c=6,n=p
भव भू pos=v,p=2,n=s,l=lot
कर्ता कर्तृ pos=a,g=m,c=1,n=s
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i