Original

पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः ।तस्य पुत्रो महानासीदिक्ष्वाकुः कुलवर्धनः ॥ ५ ॥

Segmented

पुरा कृत-युगे राम मनुः दण्ड-धरः प्रभुः तस्य पुत्रो महान् आसीद् इक्ष्वाकुः कुल-वर्धनः

Analysis

Word Lemma Parse
पुरा पुरा pos=i
कृत कृत pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
राम राम pos=n,g=m,c=8,n=s
मनुः मनु pos=n,g=m,c=1,n=s
दण्ड दण्ड pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
इक्ष्वाकुः इक्ष्वाकु pos=n,g=m,c=1,n=s
कुल कुल pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s