Original

रामस्य भाषितं श्रुत्वा कौतूहलसमन्वितम् ।वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे ॥ ४ ॥

Segmented

रामस्य भाषितम् श्रुत्वा कौतूहल-समन्वितम् वाक्यम् परम-तेजस्वी वक्तुम् एव उपचक्रमे

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कौतूहल कौतूहल pos=n,comp=y
समन्वितम् समन्वित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
परम परम pos=a,comp=y
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
वक्तुम् वच् pos=vi
एव एव pos=i
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit