Original

निःसत्त्वं च वनं जातं शून्यं मनुजवर्जितम् ।तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्त्वतः ॥ ३ ॥

Segmented

निःसत्त्वम् च वनम् जातम् शून्यम् मनुज-वर्जितम् तपः चरसे प्रविष्टः स श्रोतुम् इच्छामि तत्त्वतः

Analysis

Word Lemma Parse
निःसत्त्वम् निःसत्त्व pos=a,g=n,c=1,n=s
pos=i
वनम् वन pos=n,g=n,c=1,n=s
जातम् जन् pos=va,g=n,c=1,n=s,f=part
शून्यम् शून्य pos=a,g=n,c=1,n=s
मनुज मनुज pos=n,comp=y
वर्जितम् वर्जय् pos=va,g=n,c=1,n=s,f=part
तपः तपस् pos=n,g=n,c=2,n=s
चरसे चर् pos=vi
प्रविष्टः प्रविश् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s