Original

भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः ।श्वेतो वैदर्भको राजा कथं तदमृगद्विजम् ॥ २ ॥

Segmented

भगवन् तत् वनम् घोरम् तपः तप्यति यत्र सः श्वेतो वैदर्भको राजा कथम् तद् अमृग-द्विजम्

Analysis

Word Lemma Parse
भगवन् भगवत् pos=a,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तप्यति तप् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
सः तद् pos=n,g=m,c=1,n=s
श्वेतो श्वेत pos=a,g=m,c=1,n=s
वैदर्भको वैदर्भक pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
तद् तद् pos=n,g=n,c=2,n=s
अमृग अमृग pos=a,comp=y
द्विजम् द्विज pos=n,g=n,c=1,n=s