Original

एवं स राजा तद्राज्यं कारयत्सपुरोहितः ।प्रहृष्टमनुजाकीर्णं देवराज्यं यथा दिवि ॥ १९ ॥

Segmented

एवम् स राजा तद् राज्यम् कारयत् स पुरोहितः प्रहृः-मनुज-आकीर्णम् देव-राज्यम् यथा दिवि

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
कारयत् कारय् pos=v,p=3,n=s,l=lan
pos=i
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
प्रहृः प्रहृष् pos=va,comp=y,f=part
मनुज मनुज pos=n,comp=y
आकीर्णम् आकृ pos=va,g=n,c=2,n=s,f=part
देव देव pos=n,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
यथा यथा pos=i
दिवि दिव् pos=n,g=m,c=7,n=s