Original

पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो ।पुरोहितं चोशनसं वरयामास सुव्रतम् ॥ १८ ॥

Segmented

पुरस्य च अकरोत् नाम मधुमन्तम् इति प्रभो पुरोहितम् च उशनसम् वरयामास सुव्रतम्

Analysis

Word Lemma Parse
पुरस्य पुर pos=n,g=n,c=6,n=s
pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
नाम नामन् pos=n,g=n,c=2,n=s
मधुमन्तम् मधुमन्त pos=n,g=n,c=2,n=s
इति इति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s
pos=i
उशनसम् उशनस् pos=n,g=m,c=2,n=s
वरयामास वरय् pos=v,p=3,n=s,l=lit
सुव्रतम् सुव्रत pos=a,g=m,c=2,n=s