Original

स दण्डस्तत्र राजाभूद्रम्ये पर्वतरोधसि ।पुरं चाप्रतिमं राम न्यवेशयदनुत्तमम् ॥ १७ ॥

Segmented

स दण्डः तत्र राजा अभूत् रम्ये पर्वत-रोधस् पुरम् च अप्रतिमम् राम न्यवेशयद् अनुत्तमम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दण्डः दण्ड pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
रम्ये रम्य pos=a,g=n,c=7,n=s
पर्वत पर्वत pos=n,comp=y
रोधस् रोधस् pos=n,g=n,c=7,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
pos=i
अप्रतिमम् अप्रतिम pos=a,g=n,c=2,n=s
राम राम pos=n,g=m,c=8,n=s
न्यवेशयद् निवेशय् pos=v,p=3,n=s,l=lan
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s