Original

स पश्यमानस्तं दोषं घोरं पुत्रस्य राघव ।विन्ध्यशैवलयोर्मध्ये राज्यं प्रादादरिंदम ॥ १६ ॥

Segmented

स पः तम् दोषम् घोरम् पुत्रस्य राघव विन्ध्य-शैवलयोः मध्ये राज्यम् प्रादाद् अरिंदम

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पः पश् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
दोषम् दोष pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
राघव राघव pos=n,g=m,c=8,n=s
विन्ध्य विन्ध्य pos=n,comp=y
शैवलयोः शैवल pos=n,g=m,c=6,n=d
मध्ये मध्य pos=n,g=n,c=7,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
अरिंदम अरिंदम pos=a,g=m,c=8,n=s