Original

नाम तस्य च दण्डेति पिता चक्रेऽल्पतेजसः ।अवश्यं दण्डपतनं शरीरेऽस्य भविष्यति ॥ १५ ॥

Segmented

नाम तस्य च दण्ड-इति पिता चक्रे अल्प-तेजसः अवश्यम् दण्ड-पतनम् शरीरे ऽस्य भविष्यति

Analysis

Word Lemma Parse
नाम नामन् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
दण्ड दण्ड pos=n,comp=y
इति इति pos=i
पिता पितृ pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
अल्प अल्प pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
अवश्यम् अवश्यम् pos=i
दण्ड दण्ड pos=n,comp=y
पतनम् पतन pos=n,g=n,c=1,n=s
शरीरे शरीर pos=n,g=n,c=7,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt