Original

तेषामवरजस्तात सर्वेषां रघुनन्दन ।मूढश्चाकृतिविद्यश्च न शुश्रूषति पूर्वजान् ॥ १४ ॥

Segmented

तेषाम् अवरजः तात सर्वेषाम् रघुनन्दन मूढः च आकृति-विद्यः च न शुश्रूषति पूर्वजान्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अवरजः अवरज pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
pos=i
आकृति आकृति pos=n,comp=y
विद्यः विद्या pos=n,g=m,c=1,n=s
pos=i
pos=i
शुश्रूषति शुश्रूष् pos=v,p=3,n=s,l=lat
पूर्वजान् पूर्वज pos=n,g=m,c=2,n=p