Original

कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतः सुतान् ।जनयामास धर्मात्मा शतं देवसुतोपमान् ॥ १३ ॥

Segmented

कर्मभिः बहु-रूपैः च तैः तैः मनु-सुतः सुतान् जनयामास धर्म-आत्मा शतम् देव-सुत-उपमान्

Analysis

Word Lemma Parse
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
बहु बहु pos=a,comp=y
रूपैः रूप pos=n,g=n,c=3,n=p
pos=i
तैः तद् pos=n,g=n,c=3,n=p
तैः तद् pos=n,g=n,c=3,n=p
मनु मनु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
सुतान् सुत pos=n,g=m,c=2,n=p
जनयामास जनय् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शतम् शत pos=n,g=n,c=2,n=s
देव देव pos=n,comp=y
सुत सुत pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p