Original

प्रयाते त्रिदिवे तस्मिन्निक्ष्वाकुरमितप्रभः ।जनयिष्ये कथं पुत्रानिति चिन्तापरोऽभवत् ॥ १२ ॥

Segmented

प्रयाते त्रिदिवे तस्मिन्न् इक्ष्वाकुः अमित-प्रभः जनयिष्ये कथम् पुत्रान् इति चिन्ता-परः ऽभवत्

Analysis

Word Lemma Parse
प्रयाते प्रया pos=va,g=m,c=7,n=s,f=part
त्रिदिवे त्रिदिव pos=n,g=n,c=7,n=s
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
इक्ष्वाकुः इक्ष्वाकु pos=n,g=m,c=1,n=s
अमित अमित pos=a,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
जनयिष्ये जनय् pos=v,p=1,n=s,l=lrt
कथम् कथम् pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
इति इति pos=i
चिन्ता चिन्ता pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan