Original

इति तं बहु संदिश्य मनुः पुत्रं समाधिना ।जगाम त्रिदिवं हृष्टो ब्रह्मलोकमनुत्तमम् ॥ ११ ॥

Segmented

इति तम् बहु संदिश्य मनुः पुत्रम् समाधिना जगाम त्रिदिवम् हृष्टो ब्रह्म-लोकम् अनुत्तमम्

Analysis

Word Lemma Parse
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
संदिश्य संदिश् pos=vi
मनुः मनु pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
समाधिना समाधि pos=n,g=m,c=3,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s