Original

तदद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः ।गौरवाद्विस्मयाच्चैव भूयः प्रष्टुं प्रचक्रमे ॥ १ ॥

Segmented

तद् अद्भुततमम् वाक्यम् श्रुत्वा अगस्त्यस्य राघवः गौरवाद् विस्मयात् च एव भूयः प्रष्टुम् प्रचक्रमे

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अद्भुततमम् अद्भुततम pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
अगस्त्यस्य अगस्त्य pos=n,g=m,c=6,n=s
राघवः राघव pos=n,g=m,c=1,n=s
गौरवाद् गौरव pos=n,g=n,c=5,n=s
विस्मयात् विस्मय pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
भूयः भूयस् pos=i
प्रष्टुम् प्रच्छ् pos=vi
प्रचक्रमे प्रक्रम् pos=v,p=3,n=s,l=lit