Original

विद्राव्य शरवर्षं तं वर्षं वायुरिवोत्थितम् ।पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः ॥ ९ ॥

Segmented

विद्राव्य शर-वर्षम् तम् वर्षम् वायुः इव उत्थितम् पाञ्चजन्यम् महा-शङ्खम् प्रदध्मौ पुरुषोत्तमः

Analysis

Word Lemma Parse
विद्राव्य विद्रावय् pos=vi
शर शर pos=n,comp=y
वर्षम् वर्ष pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
वर्षम् वर्ष pos=n,g=m,c=2,n=s
वायुः वायु pos=n,g=m,c=1,n=s
इव इव pos=i
उत्थितम् उत्था pos=va,g=m,c=2,n=s,f=part
पाञ्चजन्यम् पाञ्चजन्य pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
प्रदध्मौ प्रधम् pos=v,p=3,n=s,l=lit
पुरुषोत्तमः पुरुषोत्तम pos=n,g=m,c=1,n=s