Original

निशाचरैस्तुद्यमानो मीनैरिव महातिमिः ।शार्ङ्गमायम्य गात्राणि राक्षसानां महाहवे ॥ ७ ॥

Segmented

निशाचरैः तुद् मीनैः इव महा-तिमिः शार्ङ्गम् आयम्य गात्राणि राक्षसानाम् महा-आहवे

Analysis

Word Lemma Parse
निशाचरैः निशाचर pos=n,g=m,c=3,n=p
तुद् तुद् pos=va,g=m,c=1,n=s,f=part
मीनैः मीन pos=n,g=m,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
तिमिः तिमि pos=n,g=m,c=1,n=s
शार्ङ्गम् शार्ङ्ग pos=n,g=n,c=2,n=s
आयम्य आयम् pos=vi
गात्राणि गात्र pos=n,g=n,c=2,n=p
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s