Original

राक्षसेन्द्रा गिरिनिभाः शरशक्त्यृष्टितोमरैः ।निरुच्छ्वासं हरिं चक्रुः प्राणायाम इव द्विजम् ॥ ६ ॥

Segmented

राक्षस-इन्द्राः गिरि-निभाः शर-शक्ति-ऋष्टि-तोमरैः निरुच्छ्वासम् हरिम् चक्रुः प्राणायाम इव द्विजम्

Analysis

Word Lemma Parse
राक्षस राक्षस pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
गिरि गिरि pos=n,comp=y
निभाः निभ pos=a,g=m,c=1,n=p
शर शर pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
तोमरैः तोमर pos=n,g=m,c=3,n=p
निरुच्छ्वासम् निरुच्छ्वास pos=a,g=m,c=2,n=s
हरिम् हरि pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
प्राणायाम प्राणायाम pos=n,g=m,c=7,n=s
इव इव pos=i
द्विजम् द्विज pos=n,g=m,c=2,n=s