Original

तदाम्बरं विगलितहारकुण्डलैर्निशाचरैर्नीलबलाहकोपमैः ।निपात्यमानैर्ददृशे निरन्तरं निपात्यमानैरिव नीलपर्वतैः ॥ ५० ॥

Segmented

तदा अम्बरम् विगलित-हार-कुण्डलैः निशाचरैः नील-बलाहक-उपमैः निपात्यमानैः ददृशे निरन्तरम् निपात्यमानैः इव नील-पर्वतैः

Analysis

Word Lemma Parse
तदा तदा pos=i
अम्बरम् अम्बर pos=n,g=n,c=1,n=s
विगलित विगल् pos=va,comp=y,f=part
हार हार pos=n,comp=y
कुण्डलैः कुण्डल pos=n,g=m,c=3,n=p
निशाचरैः निशाचर pos=n,g=m,c=3,n=p
नील नील pos=a,comp=y
बलाहक बलाहक pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
निपात्यमानैः निपातय् pos=va,g=m,c=3,n=p,f=part
ददृशे दृश् pos=v,p=3,n=s,l=lit
निरन्तरम् निरन्तरम् pos=i
निपात्यमानैः निपातय् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
नील नील pos=a,comp=y
पर्वतैः पर्वत pos=n,g=m,c=3,n=p