Original

स्यन्दनैः स्यन्दनगता गजैश्च गजधूर्गताः ।अश्वारोहाः सदश्वैश्च पादाताश्चाम्बरे चराः ॥ ५ ॥

Segmented

स्यन्दनैः स्यन्दन-गताः गजैः च गज-धूर्गताः अश्व-आरोहाः सत्-अश्वेभिः च पादाताः च अम्बरे चराः

Analysis

Word Lemma Parse
स्यन्दनैः स्यन्दन pos=n,g=m,c=3,n=p
स्यन्दन स्यन्दन pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
गजैः गज pos=n,g=m,c=3,n=p
pos=i
गज गज pos=n,comp=y
धूर्गताः धूर्गत pos=a,g=m,c=1,n=p
अश्व अश्व pos=n,comp=y
आरोहाः आरोह pos=n,g=m,c=1,n=p
सत् सत् pos=a,comp=y
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
pos=i
पादाताः पादात pos=n,g=m,c=1,n=p
pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s
चराः चर pos=a,g=m,c=1,n=p