Original

केचिच्चैवासिना छिन्नास्तथान्ये शरताडिताः ।निपेतुरम्बरात्तूर्णं राक्षसाः सागराम्भसि ॥ ४९ ॥

Segmented

केचिद् च एव असिना छिन्नाः तथा अन्ये शर-ताडिताः निपेतुः अम्बरात् तूर्णम् राक्षसाः सागर-अम्भसि

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
असिना असि pos=n,g=m,c=3,n=s
छिन्नाः छिद् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
शर शर pos=n,comp=y
ताडिताः ताडय् pos=va,g=m,c=1,n=p,f=part
निपेतुः निपत् pos=v,p=3,n=p,l=lit
अम्बरात् अम्बर pos=n,g=n,c=5,n=s
तूर्णम् तूर्णम् pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
सागर सागर pos=n,comp=y
अम्भसि अम्भस् pos=n,g=n,c=7,n=s