Original

चक्रप्रहारैर्विनिकृत्तशीर्षाः संचूर्णिताङ्गाश्च गदाप्रहारैः ।असिप्रहारैर्बहुधा विभक्ताः पतन्ति शैला इव राक्षसेन्द्राः ॥ ४७ ॥

Segmented

चक्र-प्रहारैः विनिकृत्-शीर्षाः संचूर्णित-अङ्गाः च गदा-प्रहारैः असि-प्रहारैः बहुधा विभक्ताः पतन्ति शैला इव राक्षस-इन्द्राः

Analysis

Word Lemma Parse
चक्र चक्र pos=n,comp=y
प्रहारैः प्रहार pos=n,g=m,c=3,n=p
विनिकृत् विनिकृत् pos=va,comp=y,f=part
शीर्षाः शीर्ष pos=n,g=m,c=1,n=p
संचूर्णित संचूर्णय् pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
pos=i
गदा गदा pos=n,comp=y
प्रहारैः प्रहार pos=n,g=m,c=3,n=p
असि असि pos=n,comp=y
प्रहारैः प्रहार pos=n,g=m,c=3,n=p
बहुधा बहुधा pos=i
विभक्ताः विभज् pos=va,g=m,c=1,n=p,f=part
पतन्ति पत् pos=v,p=3,n=p,l=lat
शैला शैल pos=n,g=m,c=1,n=p
इव इव pos=i
राक्षस राक्षस pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p