Original

संछाद्यमाना हरिबाणजालैः स्वबाणजालानि समुत्सृजन्तः ।धावन्ति नक्तंचरकालमेघा वायुप्रणुन्ना इव कालमेघाः ॥ ४६ ॥

Segmented

संछाद्यमाना हरि-बाण-जालैः स्व-बाण-जालानि समुत्सृजन्तः धावन्ति नक्तंचर-काल-मेघाः वायु-प्रणुन्नाः इव काल-मेघाः

Analysis

Word Lemma Parse
संछाद्यमाना संछादय् pos=va,g=m,c=1,n=p,f=part
हरि हरि pos=n,comp=y
बाण बाण pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
स्व स्व pos=a,comp=y
बाण बाण pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
समुत्सृजन्तः समुत्सृज् pos=va,g=m,c=1,n=p,f=part
धावन्ति धाव् pos=v,p=3,n=p,l=lat
नक्तंचर नक्तंचर pos=n,comp=y
काल काल pos=a,comp=y
मेघाः मेघ pos=n,g=m,c=1,n=p
वायु वायु pos=n,comp=y
प्रणुन्नाः प्रणुद् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
काल काल pos=a,comp=y
मेघाः मेघ pos=n,g=m,c=1,n=p