Original

सिंहार्दितानामिव कुञ्जराणां निशाचराणां सह कुञ्जराणाम् ।रवाश्च वेगाश्च समं बभूवुः पुराणसिंहेन विमर्दितानाम् ॥ ४५ ॥

Segmented

सिंह-अर्दितानाम् इव कुञ्जराणाम् निशाचराणाम् सह कुञ्जराणाम् रवाः च वेगासः च समम् बभूवुः पुराणसिंहेन विमर्दितानाम्

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
अर्दितानाम् अर्दय् pos=va,g=m,c=6,n=p,f=part
इव इव pos=i
कुञ्जराणाम् कुञ्जर pos=n,g=m,c=6,n=p
निशाचराणाम् निशाचर pos=n,g=m,c=6,n=p
सह सह pos=i
कुञ्जराणाम् कुञ्जर pos=n,g=m,c=6,n=p
रवाः रव pos=n,g=m,c=1,n=p
pos=i
वेगासः वेग pos=n,g=m,c=1,n=p
pos=i
समम् समम् pos=i
बभूवुः भू pos=v,p=3,n=p,l=lit
पुराणसिंहेन पुराणसिंह pos=n,g=m,c=3,n=s
विमर्दितानाम् विमर्दय् pos=va,g=m,c=6,n=p,f=part