Original

गरुडस्तु समाश्वस्तः संनिवृत्य महामनाः ।राक्षसान्द्रावयामास पक्षवातेन कोपितः ॥ ४२ ॥

Segmented

गरुडः तु समाश्वस्तः संनिवृत्य महामनाः राक्षसान् द्रावयामास पक्ष-वातेन कोपितः

Analysis

Word Lemma Parse
गरुडः गरुड pos=n,g=m,c=1,n=s
तु तु pos=i
समाश्वस्तः समाश्वस् pos=va,g=m,c=1,n=s,f=part
संनिवृत्य संनिवृत् pos=vi
महामनाः महामनस् pos=a,g=m,c=1,n=s
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
द्रावयामास द्रावय् pos=v,p=3,n=s,l=lit
पक्ष पक्ष pos=n,comp=y
वातेन वात pos=n,g=m,c=3,n=s
कोपितः कोपय् pos=va,g=m,c=1,n=s,f=part