Original

ततः सुरैः सुसंहृष्टैः सर्वप्राणसमीरितः ।सिंहनादरवो मुक्तः साधु देवेति वादिभिः ॥ ४० ॥

Segmented

ततः सुरैः सु संहृष्टैः सर्व-प्राण-समीरितः सिंहनाद-रवः मुक्तः साधु देव इति वादिभिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुरैः सुर pos=n,g=m,c=3,n=p
सु सु pos=i
संहृष्टैः संहृष् pos=va,g=m,c=3,n=p,f=part
सर्व सर्व pos=n,comp=y
प्राण प्राण pos=n,comp=y
समीरितः समीरय् pos=va,g=m,c=1,n=s,f=part
सिंहनाद सिंहनाद pos=n,comp=y
रवः रव pos=n,g=m,c=1,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
साधु साधु pos=a,g=n,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
इति इति pos=i
वादिभिः वादिन् pos=a,g=m,c=3,n=p